A 469-18 Aparādhakṣamāpanastotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 469/18
Title: Aparādhakṣamāpanastotra
Dimensions: 20.3 x 9 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/143
Remarks:
Reel No. A 469-18 Inventory No. 3647
Title Aparādhakṣamāpanastotra
Author Śaṅkarācārya
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 20.3 x 9.0 cm
Folios 3
Lines per Folio 6
Foliation figures on the verso, in the upper left-hand marign under the abbreviation (‥lā.) and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 1/143
Manuscript Features
The upper left-hand part of verso side is damaged with no loss of the text.
śrīgaṇeśāya namaḥ
śrīrāmāya namaḥ
devy uvāca⟨ḥ⟩ ||
devadeva mahādeva bhaktānugrakāraka ||
tvattaḥ śrutaṃ mayā pūrvaṃ maṃtrāṇāṃ śatakoṭayaḥ || 1 ||
...
(exp. 7b ll. 1–6)
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
na maṃtraṃ no yaṃtraṃ tad api ca na jāne stutikathā
na cāhvānaṃ dhyānaṃ tad api ca na jāne stutim aho ||
na jāne mudrās te tad api ca na jāne vilapanaṃ
paraṃ jāne mātas tvadanuśaraṇaṃ kaṣṭaharaṇaṃ || 1 ||
vidher ajñānena draviṇaviraheṇālasatayā
pramādād rāgād vā tava caraṇayor yā cyutir abhūt ||
tad etat kṣaṃtavyaṃ janani sakaloddhāriṇi śive
kuputro jāyet kvacid api kumātā na bhavati || 2 || (fol. 1v1–5)
End
āpatsu magnaḥ smaraṇaṃ tavaiva
karomi durge karuṇārṇaveśi ||
na tvaṃ śaṭhatvaṃ mama bhāvayethāḥ
kṣudhāturārttā jananīṃ smaraṃti || 10 ||
jagadaṃba vicitram atra kiṃ
paripūrṇakaruṇāsti yan mayi ||
aparādhaparaṃparāvṛtaṃ
na hi mātā samupekṣate sutam || 11 || (fol. 3r2–4)
Colophon
iti śrīśaṃkarācāryaviracitam aparādhakṣamāpaṇa(!)stotraṃ saṃpūrṇam || śubham || ❁ || || (fol. 3r4–5)
Microfilm Details
Reel No. A 469/18
Date of Filming 25-12-1972
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 13-03-2009
Bibliography