A 469-18 Aparādhakṣamāpanastotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 469/18
Title: Aparādhakṣamāpanastotra
Dimensions: 20.3 x 9 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/143
Remarks:


Reel No. A 469-18 Inventory No. 3647

Title Aparādhakṣamāpanastotra

Author Śaṅkarācārya

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 20.3 x 9.0 cm

Folios 3

Lines per Folio 6

Foliation figures on the verso, in the upper left-hand marign under the abbreviation (‥lā.) and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 1/143

Manuscript Features

The upper left-hand part of verso side is damaged with no loss of the text.

śrīgaṇeśāya namaḥ

śrīrāmāya namaḥ

devy uvāca⟨ḥ⟩ ||

devadeva mahādeva bhaktānugrakāraka ||

tvattaḥ śrutaṃ mayā pūrvaṃ maṃtrāṇāṃ śatakoṭayaḥ || 1 ||

...

(exp. 7b ll. 1–6)

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

na maṃtraṃ no yaṃtraṃ tad api ca na jāne stutikathā

na cāhvānaṃ dhyānaṃ tad api ca na jāne stutim aho ||

na jāne mudrās te tad api ca na jāne vilapanaṃ

paraṃ jāne mātas tvadanuśaraṇaṃ kaṣṭaharaṇaṃ || 1 ||

vidher ajñānena draviṇaviraheṇālasatayā

pramādād rāgād vā tava caraṇayor yā cyutir abhūt ||

tad etat kṣaṃtavyaṃ janani sakaloddhāriṇi śive

kuputro jāyet kvacid api kumātā na bhavati || 2 || (fol. 1v1–5)

End

āpatsu magnaḥ smaraṇaṃ tavaiva

karomi durge karuṇārṇaveśi ||

na tvaṃ śaṭhatvaṃ mama bhāvayethāḥ

kṣudhāturārttā jananīṃ smaraṃti || 10 ||

jagadaṃba vicitram atra kiṃ

paripūrṇakaruṇāsti yan mayi ||

aparādhaparaṃparāvṛtaṃ

na hi mātā samupekṣate sutam || 11 || (fol. 3r2–4)

Colophon

iti śrīśaṃkarācāryaviracitam aparādhakṣamāpaṇa(!)stotraṃ saṃpūrṇam || śubham || ❁ ||     || (fol. 3r4–5)

Microfilm Details

Reel No. A 469/18

Date of Filming 25-12-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 13-03-2009

Bibliography